पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥२०॥

purañjayasya putro 'bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

 purañjayasya - of Purañjaya; putraḥ - son; abhūt - was born; anenāḥ - by the name Anenā; tat-sutaḥ - his son; pṛthuḥ - of the name Pṛthu; viśvagandhiḥ - of the name Viśvagandhi; tataḥ - his son; candraḥ - by the name Candra; yuvanāśvaḥ - of the name Yuvanāśva; tu - indeed; tat-sutaḥ - his son.


Text

The son of Purañjaya was known as Anenā, Anenā’s son was Pṛthu, and Pṛthu’s son was Viśvagandhi. Viśvagandhi’s son was Candra, and Candra’s son was Yuvanāśva.

Purport