ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥७१॥

brahmaá¹s tad gaccha bhadraá¹ te
nÄbhÄga-tanayaá¹ ná¹›pam
ká¹£amÄpaya mahÄ-bhÄgaá¹
tataḥ Å›Äntir bhaviá¹£yati

 brahman - O brÄhmaṇa; tat - therefore; gaccha - you go; bhadram - all auspiciousness; te - unto you; nÄbhÄga-tanayam - to the son of MahÄrÄja NÄbhÄga; ná¹›pam - the King (AmbarÄ«á¹£a); ká¹£amÄpaya - just try to pacify him; mahÄ-bhÄgam - a great personality, a pure devotee; tataḥ - thereafter; Å›Äntiḥ - peace; bhaviá¹£yati - there will be.


Text

O best of the brÄhmaṇas, you should therefore go immediately to King AmbarÄ«á¹£a, the son of MahÄrÄja NÄbhÄga. I wish you all good fortune. If you can satisfy MahÄrÄja AmbarÄ«á¹£a, then there will be peace for you.

Purport

In this regard, Madhva Muni quotes from the Garuá¸a PurÄṇa:

brahmÄdi-bhakti-koá¹­y-aá¹Å›Äd
 aá¹Å›o naivÄmbarÄ«á¹£ake
naivanyasya cakrasyÄpi
 tathÄpi harir Ä«Å›varaḥ
tÄtkÄlikopaceyatvÄt
 teá¹£Äá¹ yaÅ›asa ÄdirÄá¹­
brahmÄdayaÅ› ca tat-kÄ«rtiá¹
 vyañjayÄm Äsur uttamÄm
mohanÄya ca daityÄnÄá¹
 brahmÄde nindanÄya ca
anyÄrthaá¹ ca svayaá¹ viṣṇur
 brahmÄdyÄÅ› ca nirÄÅ›iá¹£aḥ
mÄnuá¹£eṣūttamÄtvÄc ca
 teá¹£Äá¹ bhaktyÄdibhir guṇaiḥ
brahmÄder viṣṇv-adhÄ«natva-
 jñÄpanÄya ca kevalam
durvÄsÄÅ› ca svayaá¹ rudras
 tathÄpy anyÄyÄm uktavÄn
tasyÄpy anugrahÄrthÄya
 darpa-nÄÅ›Ärtham eva ca

The lesson to be derived from this narration concerning MahÄrÄja AmbarÄ«á¹£a and DurvÄsÄ Muni is that all the demigods, including Lord BrahmÄ and Lord Åšiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord BrahmÄ or Lord Åšiva.

Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the ÅšrÄ«mad-BhÄgavatam, entitled “AmbarÄ«á¹£a MahÄrÄja Offended by DurvÄsÄ Muni.â€