उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥२७॥

uttÄnabarhir Änarto
bhūriṣeṇa iti trayaḥ
Å›aryÄter abhavan putrÄ
ÄnartÄd revato 'bhavat

 uttÄnabarhiḥ - UttÄnabarhi; Änartaḥ - Ä€narta; bhÅ«riá¹£eṇaḥ - BhÅ«riá¹£eṇa; iti - thus; trayaḥ - three; Å›aryÄteḥ - of King ÅšaryÄti; abhavan - were begotten; putrÄḥ - sons; ÄnartÄt - from Ä€narta; revataḥ - Revata; abhavat - was born.


Text

King ÅšaryÄti begot three sons, named UttÄnabarhi, Ä€narta and BhÅ«riá¹£eṇa. From Ä€narta came a son named Revata.

Purport