पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः ।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥६॥
सात्वतस्य सुताः सप्त महाभोजश्च मारिष ।
भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ॥७॥
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः ।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥८॥

puruhotras tv anoḥ putras
tasyÄyuḥ sÄtvatas tataḥ
bhajamÄno bhajir divyo
vṛṣṇir devÄvá¹›dho 'ndhakaḥ
sÄtvatasya sutÄḥ sapta
mahÄbhojaÅ› ca mÄriá¹£a
bhajamÄnasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
ekasyÄm ÄtmajÄḥ patnyÄm
anyasyÄá¹ ca trayaḥ sutÄḥ
Å›atÄjic ca sahasrÄjid
ayutÄjid iti prabho

 puruhotraḥ - Puruhotra; tu - indeed; anoḥ - of Anu; putraḥ - the son; tasya - of him (Puruhotra); ayuḥ - Ayu; sÄtvataḥ - SÄtvata; tataḥ - from him (Ayu); bhajamÄnaḥ - BhajamÄna; bhajiḥ - Bhaji; divyaḥ - Divya; vṛṣṇiḥ - Vṛṣṇi; devÄvá¹›dhaḥ - DevÄvá¹›dha; andhakaḥ - Andhaka; sÄtvatasya - of SÄtvata; sutÄḥ - son s; sapta - seven; mahÄbhojaḥ ca - as well as MahÄbhoja; mÄriá¹£a - O great King; bhajamÄnasya - of BhajamÄna; nimlociḥ - Nimloci; kiá¹…kaṇaḥ - Kiá¹…kaṇa; dhṛṣṭiḥ - Dhṛṣṭi; eva - indeed; ca - also; ekasyÄm - born from one wife; ÄtmajÄḥ - sons; patnyÄm - by a wife; anyasyÄm - another; ca - also; trayaḥ - three; sutÄḥ - sons; Å›atÄjit - ÅšatÄjit; ca - also; sahasrÄjit - SahasrÄjit; ayutÄjit - AyutÄjit; iti - thus; prabho - O King.


Text

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was SÄtvata. O great Ä€ryan King, SÄtvata had seven sons, named BhajamÄna, Bhaji, Divya, Vṛṣṇi, DevÄvá¹›dha, Andhaka and MahÄbhoja. From BhajamÄna by one wife came three sons — Nimloci, Kiá¹…kaṇa and Dhṛṣṭi. And from his other wife came three other sons — ÅšatÄjit, SahasrÄjit and AyutÄjit.

Purport