विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः ।
शान्तिदेवात्मजा राजन् प्रशमप्रसितादयः ॥५०॥

vipṛṣṭho dhá¹›tadevÄyÄm
eka Änakadundubheḥ
Å›ÄntidevÄtmajÄ rÄjan
praÅ›ama-prasitÄdayaḥ

 vipṛṣṭhaḥ - Vipṛṣṭha; dhá¹›tadevÄyÄm - in the womb of the wife named Dhá¹›tadevÄ; ekaḥ - one son; Änakadundubheḥ - of Ä€nakadundubhi, Vasudeva; Å›ÄntidevÄ-ÄtmajÄḥ - the sons of another wife, named ÅšÄntidevÄ; rÄjan - O MahÄrÄja ParÄ«ká¹£it; praÅ›ama-prasita-Ädayaḥ - PraÅ›ama, Prasita and other sons.


Text

From the womb of Dhá¹›tadevÄ, one of the wives of Ä€nakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of ÅšÄntidevÄ, another wife of Vasudeva, were PraÅ›ama, Prasita and others.

Purport