करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः ।
देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥५॥

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḼ
devakᚣatras tatas tasya
madhuḥ kuruvaśād anuḥ

 karambhiḼ - Karambhi; Ĺ›akuneḼ - from Śakuni; putraḼ - a son; devarātaḼ - Devarāta; tat-ātmajaḼ - the son of him (Karambhi); devakᚣatraḼ - Devakᚣatra; tataḼ - thereafter; tasya - from him (Devakᚣatra); madhuḼ - Madhu; kuruvaśāt - from Kuruvaśa, the son of Madhu; anuḼ - Anu.


Text

From Daśaratha came a son named Śakuni and from Śakuni a son named Karambhi. The son of Karambhi was Devarāta, and his son was Devakṣatra. The son of Devakṣatra was Madhu, and his son was Kuruvaśa, from whom there came a son named Anu.

Purport