कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा ।
बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा ॥४१॥

kaá¹savatyÄá¹ devaÅ›ravasaḥ
suvÄ«ra iá¹£umÄá¹s tathÄ
bakaḥ kaá¹…kÄt tu kaá¹…kÄyÄá¹
satyajit purujit tathÄ

 kaá¹savatyÄm - in the womb of Kaá¹savatÄ«; devaÅ›ravasaḥ - from DevaÅ›ravÄ, a brother of Vasudeva's; suvÄ«raḥ - SuvÄ«ra; iá¹£umÄn - Iá¹£umÄn; tathÄ - as well as; bakaḥ - Baka; kaá¹…kÄt - from Kaá¹…ka; tu - indeed; kaá¹…kÄyÄm - in his wife, named Kaá¹…kÄ; satyajit - Satyajit; purujit - Purujit; tathÄ - as well as.


Text

Vasudeva’s brother named DevaÅ›ravÄ married Kaá¹savatÄ«, by whom he begot two sons, named SuvÄ«ra and Iá¹£umÄn. Kaá¹…ka, by his wife Kaá¹…kÄ, begot three sons, named Baka, Satyajit and Purujit.

Purport