कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत ।
सन्तर्दनादयस्तस्यां पञ्चासन् कैकयाः सुताः ॥३८॥

kaikeyo dhṛṣṭaketuś ca
śrutakīrtim avindata
santardanÄdayas tasyÄá¹
pañcÄsan kaikayÄḥ sutÄḥ

 kaikeyaḥ - the King of Kekaya; dhṛṣṭaketuḥ - Dhṛṣṭaketu; ca - also; Å›rutakÄ«rtim - a sister of KuntÄ«'s named ÅšrutakÄ«rti; avindata - married; santardana-Ädayaḥ - headed by Santardana; tasyÄm - through her (ÅšrutakÄ«rti); pañca - five; Äsan - there were; kaikayÄḥ - the sons of the King of Kekaya; sutÄḥ - sons.


Text

King Dhṛṣṭaketu, the King of Kekaya, married Śrutakīrti, another sister of Kuntī’s. Śrutakīrti had five sons, headed by Santardana.

Purport