तस्यां स जनयामास दश पुत्रानकल्मषान् ।
वसुदेवं देवभागं देवश्रवसमानकम् ॥२८॥
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् ।
देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥२९॥
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् ।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥३०॥
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः ।
कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥३१॥

tasyÄá¹ sa janayÄm Äsa
daÅ›a putrÄn akalmaá¹£Än
vasudevaá¹ devabhÄgaá¹
devaÅ›ravasam Änakam
sṛñjayaá¹ Å›yÄmakaá¹ kaá¹…kaá¹
śamīkaṠvatsakaṠvṛkam
deva-dundubhayo nedur
ÄnakÄ yasya janmani
vasudevaá¹ hareḥ sthÄnaá¹
vadanty Änakadundubhim
pá¹›thÄ ca Å›rutadevÄ ca
Å›rutakÄ«rtiḥ Å›rutaÅ›ravÄḥ
rÄjÄdhidevÄ« caiteá¹£Äá¹
bhaginyaḥ pañca kanyakÄḥ
kunteḥ sakhyuḥ pitÄ Å›Å«ro
hy aputrasya pá¹›thÄm adÄt

 tasyÄm - in her (MÄriá¹£Ä); saḥ - he (Śūra); janayÄm Äsa - begot; daÅ›a - ten; putrÄn - sons; akalmaá¹£Än - spotless; vasudevam - Vasudeva; devabhÄgam - DevabhÄga; devaÅ›ravasam - DevaÅ›ravÄ; Änakam - Ä€naka; sṛñjayam - Sṛñjaya; Å›yÄmakam - ÅšyÄmaka; kaá¹…kam - Kaá¹…kÄ; Å›amÄ«kam - ÅšamÄ«ka; vatsakam - Vatsaka; vá¹›kam - Vá¹›ka; deva-dundubhayaḥ - kettledrums sounded by the demigods; neduḥ - were beaten; ÄnakÄḥ - a kind of kettledrum; yasya - whose; janmani - at the time of birth; vasudevam - unto Vasudeva; hareḥ - of the Supreme Personality of Godhead; sthÄnam - that place; vadanti - they call; Änakadundubhim - Ä€nakadundubhi; pá¹›thÄ - Pá¹›thÄ; ca - and; Å›rutadevÄ - ÅšrutadevÄ; ca - also; Å›rutakÄ«rtiḥ - ÅšrutakÄ«rti; Å›rutaÅ›ravÄḥ - ÅšrutaÅ›ravÄ; rÄjÄdhidevÄ« - RÄjÄdhidevÄ«; ca - also; eteá¹£Äm - of all these; bhaginyaḥ - sisters; pañca - five; kanyakÄḥ - daughters (of Śūra); kunteḥ - of Kunti; sakhyuḥ - a friend; pitÄ - father; Å›Å«raḥ - Śūra; hi - indeed; aputrasya - (of Kunti) who was sonless; pá¹›thÄm - Pá¹›thÄ; adÄt - delivered.


Text

Through MÄriá¹£Ä, King Śūra begot Vasudeva, DevabhÄga, DevaÅ›ravÄ, Ä€naka, Sṛñjaya, ÅšyÄmaka, Kaá¹…ka, ÅšamÄ«ka, Vatsaka and Vá¹›ka. These ten sons were spotlessly pious personalities. When Vasudeva was born, the demigods from the heavenly kingdom sounded kettledrums. Therefore Vasudeva, who provided the proper place for the appearance of the Supreme Personality of Godhead, Kṛṣṇa, was also known as Ä€nakadundubhi. The five daughters of King Śūra, named Pá¹›thÄ, ÅšrutadevÄ, ÅšrutakÄ«rti, ÅšrutaÅ›ravÄ and RÄjÄdhidevÄ«, were Vasudeva’s sisters. Śūra gave Pá¹›thÄ to his friend Kunti, who had no issue, and therefore another name of Pá¹›thÄ was KuntÄ«.

Purport