देवमीढः शतधनुः कृतवर्मेति तत्सुताः ।
देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् ॥२७॥

devamÄ«á¸haḥ Å›atadhanuḥ
ká¹›tavarmeti tat-sutÄḥ
devamÄ«á¸hasya śūrasya
mÄriá¹£Ä nÄma patny abhÅ«t

 devamÄ«á¸haḥ - DevamÄ«á¸ha; Å›atadhanuḥ - Åšatadhanu; ká¹›tavarmÄ - Ká¹›tavarmÄ; iti - thus; tat-sutÄḥ - the sons of him (Há¹›dika); devamÄ«á¸hasya - of DevamÄ«á¸ha; Å›Å«rasya - of Śūra; mÄriá¹£Ä - MÄriá¹£Ä; nÄma - named; patnÄ« - wife; abhÅ«t - there was.


Text

The three sons of Há¹›dika were DevamÄ«á¸ha, Åšatadhanu and Ká¹›tavarmÄ. The son of DevamÄ«á¸ha was Śūra, whose wife was named MÄriá¹£Ä.

Purport