कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा ।
राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥२४॥

kaá¹saḥ sunÄmÄ nyagrodhaḥ
kaá¹…kaḥ Å›aá¹…kuḥ suhÅ«s tathÄ
rÄṣṭrapÄlo 'tha dhṛṣṭiÅ› ca
tuṣṭimÄn augrasenayaḥ

 kaá¹saḥ - Kaá¹sa; sunÄmÄ - SunÄmÄ; nyagrodhaḥ - Nyagrodha; kaá¹…kaḥ - Kaá¹…ka; Å›aá¹…kuḥ - Åšaá¹…ku; suhūḥ - SuhÅ«; tathÄ - as well as; rÄṣṭrapÄlaḥ - RÄṣṭrapÄla; atha - thereafter; dhṛṣṭiḥ - Dhṛṣṭi; ca - also; tuṣṭimÄn - TuṣṭimÄn; augrasenayaḥ - the sons of Ugrasena.


Text

Kaá¹sa, SunÄmÄ, Nyagrodha, Kaá¹…ka, Åšaá¹…ku, SuhÅ«, RÄṣṭrapÄla, Dhṛṣṭi and TuṣṭimÄn were the sons of Ugrasena.

Purport