कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः ।
अन्धकाद् दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥२०॥

kapotaromÄ tasyÄnuḥ
sakhÄ yasya ca tumburuḥ
andhakÄd dundubhis tasmÄd
avidyotaḥ punarvasuḥ

 kapotaromÄ - KapotaromÄ; tasya - his (son); anuḥ - Anu; sakhÄ - friend; yasya - whose; ca - also; tumburuḥ - Tumburu; andhakÄt - of Andhaka, the son of Anu; dundubhiḥ - a son named Dundubhi; tasmÄt - from him (Dundubhi); avidyotaḥ - a son named Avidyota; punarvasuḥ - a son named Punarvasu.


Text

The son of VilomÄ was KapotaromÄ, and his son was Anu, whose friend was Tumburu. From Anu came Andhaka; from Andhaka, Dundubhi; and from Dundubhi, Avidyota. From Avidyota came a son named Punarvasu.

Purport