रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः ॥२॥

romapÄda-suto babhrur
babhroḥ ká¹›tir ajÄyata
uÅ›ikas tat-sutas tasmÄc
cediÅ› caidyÄdayo ná¹›pÄḥ

 romapÄda-sutaḥ - the son of RomapÄda; babhruḥ - Babhru; babhroḥ - from Babhru; ká¹›tiḥ - Ká¹›ti; ajÄyata - was born; uÅ›ikaḥ - UÅ›ika; tat-sutaḥ - the son of Ká¹›ti; tasmÄt - from him (UÅ›ika); cediḥ - Cedi; caidya - Caidya (Damaghoá¹£a); Ädayaḥ - and others; ná¹›pÄḥ - kings.


Text

The son of RomapÄda was Babhru, from whom there came a son named Ká¹›ti. The son of Ká¹›ti was UÅ›ika, and the son of UÅ›ika was Cedi. From Cedi was born the king known as Caidya and others.

Purport