कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ।
कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥१९॥

kukuro bhajamÄnaÅ› ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomÄ tanayas tataḥ

 kukuraḥ - Kukura; bhajamÄnaḥ - BhajamÄna; ca - also; Å›uciḥ - Åšuci; kambalabarhiá¹£aḥ - Kambalabarhiá¹£a; kukurasya - of Kukura; sutaḥ - a son; vahniḥ - Vahni; vilomÄ - VilomÄ; tanayaḥ - son; tataḥ - from him (Vahni).


Text

Kukura, BhajamÄna, Åšuci and Kambalabarhiá¹£a were the four sons of Andhaka. The son of Kukura was Vahni, and his son was VilomÄ.

Purport