आसङ्गः सारमेयश्च मृदुरो मृदुविद् गिरिः ।
धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः ॥१६॥
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश ।
तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि ॥१७॥
देववानुपदेवश्च तथा चित्ररथात्मजाः ।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥१८॥

Äsaá¹…gaḥ sÄrameyaÅ› ca
mṛduro mṛduvid giriḥ
dharmavá¹›ddhaḥ sukarmÄ ca
kṣetropekṣo 'rimardanaḥ
Å›atrughno gandhamÄdaÅ› ca
pratibÄhuÅ› ca dvÄdaÅ›a
teá¹£Äá¹ svasÄ sucÄrÄkhyÄ
dvÄv akrÅ«ra-sutÄv api
devavÄn upadevaÅ› ca
tathÄ citrarathÄtmajÄḥ
pá¹›thur vidÅ«rathÄdyÄÅ› ca
bahavo vṛṣṇi-nandanÄḥ

 Äsaá¹…gaḥ - Ä€saá¹…ga; sÄrameyaḥ - SÄrameya; ca - also; má¹›duraḥ - Má¹›dura; má¹›duvit - Má¹›duvit; giriḥ - Giri; dharmavá¹›ddhaḥ - Dharmavá¹›ddha; sukarmÄ - SukarmÄ; ca - also; ká¹£etropeká¹£aḥ - Ká¹£etropeká¹£a; arimardanaḥ - Arimardana; Å›atrughnaḥ - Åšatrughna; gandhamÄdaḥ - GandhamÄda; ca - and; pratibÄhuḥ - PratibÄhu; ca - and; dvÄdaÅ›a - twelve; teá¹£Äm - of them; svasÄ - sister; sucÄrÄ - SucÄrÄ; ÄkhyÄ - well known; dvau - two; akrÅ«ra - of AkrÅ«ra; sutau - sons; api - also; devavÄn - DevavÄn; upadevaḥ ca - and Upadeva; tathÄ - thereafter; citraratha-ÄtmajÄḥ - the sons of Citraratha; pá¹›thuḥ vidÅ«ratha - Pá¹›thu and VidÅ«ratha; ÄdyÄḥ - beginning with; ca - also; bahavaḥ - many; vṛṣṇi-nandanÄḥ - the sons of Vṛṣṇi.


Text

The names of these twelve were Ä€saá¹…ga, SÄrameya, Má¹›dura, Má¹›duvit, Giri, Dharmavá¹›ddha, SukarmÄ, Ká¹£etropeká¹£a, Arimardana, Åšatrughna, GandhamÄda and PratibÄhu. These brothers also had a sister named SucÄrÄ. From AkrÅ«ra came two sons, named DevavÄn and Upadeva. Citraratha had many sons, headed by Pá¹›thu and VidÅ«ratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.

Purport