युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः ।
युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः ॥१४॥

yuyudhÄnaḥ sÄtyakir vai
jayas tasya kuṇis tataḥ
yugandharo 'namitrasya
vṛṣṇiḥ putro 'paras tataḥ

 yuyudhÄnaḥ - YuyudhÄna; sÄtyakiḥ - the son of Satyaka; vai - indeed; jayaḥ - Jaya; tasya - of him (YuyudhÄna); kuṇiḥ - Kuṇi; tataḥ - from him (Jaya); yugandharaḥ - Yugandhara; anamitrasya - a son of Anamitra; vṛṣṇiḥ - Vṛṣṇi; putraḥ - a son; aparaḥ - other; tataḥ - from him.


Text

The son of Satyaka was YuyudhÄna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.

Purport