वृष्णेः सुमित्रः पुत्रोऽभूद् युधाजिच्च परंतप ।
शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः ॥१२॥

vṛṣṇeḥ sumitraḥ putro 'bhūd
yudhÄjic ca parantapa
Å›inis tasyÄnamitraÅ› ca
nighno 'bhūd anamitrataḥ

 vṛṣṇeḥ - of Vṛṣṇi, the son of SÄtvata; sumitraḥ - Sumitra; putraḥ - a son; abhÅ«t - appeared; yudhÄjit - YudhÄjit; ca - also; param-tapa - O king who can suppress enemies; Å›iniḥ - Åšini; tasya - his; anamitraḥ - Anamitra; ca - and; nighnaḥ - Nighna; abhÅ«t - appeared; anamitrataḥ - from Anamitra.


Text

O King, MahÄrÄja ParÄ«ká¹£it, who can suppress your enemies, the sons of Vṛṣṇi were Sumitra and YudhÄjit. From YudhÄjit came Åšini and Anamitra, and from Anamitra came a son named Nighna.

Purport