अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः ।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥५॥

aá¹…ga-vaá¹…ga-kaliá¹…gÄdyÄḥ
suhma-puṇá¸rauá¸ra-saá¹jñitÄḥ
jajñire dīrghatamaso
baleḥ kṣetre mahīkṣitaḥ

 aá¹…ga - Aá¹…ga; vaá¹…ga - Vaá¹…ga; kaliá¹…ga - Kaliá¹…ga; ÄdyÄḥ - headed by; suhma - Suhma; puṇá¸ra - Puṇá¸ra; oá¸ra - Oá¸ra; saá¹jñitÄḥ - known as such; jajñire - were born; dÄ«rghatamasaḥ - by the semen of DÄ«rghatama; baleḥ - of Bali; ká¹£etre - in the wife; mahÄ«-ká¹£itaḥ - of the king of the world.


Text

By the semen of DÄ«rghatamÄ in the wife of Bali, the emperor of the world, six sons took birth, namely Aá¹…ga, Vaá¹…ga, Kaliá¹…ga, Suhma, Puṇá¸ra and Oá¸ra.

Purport