शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः ।
वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥३॥
शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः ।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥४॥

śibir varaḥ kṛmir dakṣaś
catvÄrośīnarÄtmajÄḥ
vṛṣÄdarbhaḥ sudhÄ«raÅ› ca
madraḥ kekaya ÄtmavÄn
Å›ibeÅ› catvÄra evÄsaá¹s
titikṣoś ca ruṣadrathaḥ
tato homo 'tha sutapÄ
baliḥ sutapaso 'bhavat

 Å›ibiḥ - Åšibi; varaḥ - Vara; ká¹›miḥ - Ká¹›mi; daká¹£aḥ - Daká¹£a; catvÄraḥ - four; uśīnara-ÄtmajÄḥ - the sons of Uśīnara; vṛṣÄdarbhaḥ - VṛṣÄdarbha; sudhÄ«raḥ ca - as well as SudhÄ«ra; madraḥ - Madra; kekayaḥ - Kekaya; ÄtmavÄn - self-realized; Å›ibeḥ - of Åšibi; catvÄraḥ - four; eva - indeed; Äsan - there were; titiká¹£oḥ - of Titiká¹£u; ca - also; ruá¹£adrathaḥ - a son named Ruá¹£adratha; tataḥ - from him (Ruá¹£adratha); homaḥ - Homa; atha - from him (Homa); sutapÄḥ - SutapÄ; baliḥ - Bali; sutapasaḥ - of SutapÄ; abhavat - there was.


Text

The four sons of Uśīnara were Åšibi, Vara, Ká¹›mi and Daká¹£a, and from Åšibi again came four sons, named VṛṣÄdarbha, SudhÄ«ra, Madra and Ätma-tattva-vit Kekaya. The son of Titiká¹£u was Ruá¹£adratha. From Ruá¹£adratha came Homa; from Homa, SutapÄ; and from SutapÄ, Bali.

Purport