तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥२७॥

tasya putra-sahasreá¹£u
pañcaivorvaritÄ má¹›dhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

 tasya - of him (KÄrtavÄ«ryÄrjuna); putra-sahasreá¹£u - among the one thousand sons; pañca - five; eva - only; urvaritÄḥ - remained alive; má¹›dhe - in a fight (with ParaÅ›urÄma); jayadhvajaḥ - Jayadhvaja; Å›Å«rasenaḥ - Śūrasena; vṛṣabhaḥ - Vṛṣabha; madhuḥ - Madhu; Å«rjitaḥ - and Ūrjita.


Text

Of the one thousand sons of KÄrtavÄ«ryÄrjuna, only five remained alive after the fight with ParaÅ›urÄma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.

Purport