दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।
कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥२३॥

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
ká¹›tÄgniḥ ká¹›tavarmÄ ca
ká¹›taujÄ dhanakÄtmajÄḥ

 durmadaḥ - Durmada; bhadrasenasya - of Bhadrasena; dhanakaḥ - Dhanaka; ká¹›tavÄ«rya-sūḥ - giving birth to Ká¹›tavÄ«rya; ká¹›tÄgniḥ - by the name Ká¹›tÄgni; ká¹›tavarmÄ - Ká¹›tavarmÄ; ca - also; ká¹›taujÄḥ - Ká¹›taujÄ; dhanaka-ÄtmajÄḥ - sons of Dhanaka.


Text

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Ká¹›tavÄ«rya and also of Ká¹›tÄgni, Ká¹›tavarmÄ and Ká¹›taujÄ.

Purport