धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः ॥२२॥

dharmas tu haihaya-suto
netraḥ kunteḥ pitÄ tataḥ
sohañjir abhavat kunter
mahiá¹£mÄn bhadrasenakaḥ

 dharmaḥ tu - Dharma, however; haihaya-sutaḥ - became the son of Haihaya; netraḥ - Netra; kunteḥ - of Kunti; pitÄ - the father; tataḥ - from him (Dharma); sohañjiḥ - Sohañji; abhavat - became; kunteḥ - the son of Kunti; mahiá¹£mÄn - Mahiá¹£mÄn; bhadrasenakaḥ - Bhadrasenaka.


Text

The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiá¹£mÄn, and from Mahiá¹£mÄn, Bhadrasenaka.

Purport