जनमेजयस्तस्य पुत्रो महाशालो महामनाः ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥२॥

janamejayas tasya putro
mahÄÅ›Älo mahÄmanÄḥ
uśīnaras titikṣuś ca
mahÄmanasa Ätmajau

 janamejayaḥ - Janamejaya; tasya - of him (Janamejaya); putraḥ - a son; mahÄÅ›Älaḥ - MahÄÅ›Äla; mahÄmanÄḥ - (from MahÄÅ›Äla) a son named MahÄmanÄ; uśīnaraḥ - Uśīnara; titiká¹£uḥ - Titiká¹£u; ca - and; mahÄmanasaḥ - from MahÄmanÄ; Ätmajau - two sons.


Text

From Sṛñjaya came a son named Janamejaya. From Janamejaya came MahÄÅ›Äla; from MahÄÅ›Äla, MahÄmanÄ; and from MahÄmanÄ two sons, named Uśīnara and Titiká¹£u.

Purport