आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः ।
धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥१५॥

Ärabdhas tasya gÄndhÄras
tasya dharmas tato dhṛtaḥ
dhá¹›tasya durmadas tasmÄt
pracetÄḥ prÄcetasaḥ Å›atam

 Ärabdhaḥ - Ä€rabdha (was the son of Setu); tasya - of him (Ä€rabdha); gÄndhÄraḥ - a son named GÄndhÄra; tasya - of him (GÄndhÄra); dharmaḥ - a son known as Dharma; tataḥ - from him (Dharma); dhá¹›taḥ - a son named Dhá¹›ta; dhá¹›tasya - of Dhá¹›ta; durmadaḥ - a son named Durmada; tasmÄt - from him (Durmada); pracetÄḥ - a son named PracetÄ; prÄcetasaḥ - of PracetÄ; Å›atam - there were one hundred sons.


Text

The son of Setu was Ä€rabdha, Ä€rabdha’s son was GÄndhÄra, and GÄndhÄra’s son was Dharma. Dharma’s son was Dhá¹›ta, Dhá¹›ta’s son was Durmada, and Durmada’s son was PracetÄ, who had one hundred sons.

Purport