विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥१२॥

vijayas tasya sambhÅ«tyÄá¹
tato dhá¹›tir ajÄyata
tato dhá¹›tavratas tasya
satkarmÄdhirathas tataḥ

 vijayaḥ - Vijaya; tasya - of him (Jayadratha); sambhÅ«tyÄm - in the womb of the wife; tataḥ - thereafter (from Vijaya); dhá¹›tiḥ - Dhá¹›ti; ajÄyata - took birth; tataḥ - from him (Dhá¹›ti); dhá¹›tavrataḥ - a son named Dhá¹›tavrata; tasya - of him (Dhá¹›tavrata); satkarmÄ - SatkarmÄ; adhirathaḥ - Adhiratha; tataḥ - from him (SatkarmÄ).


Text

The son of Jayadratha, by the womb of his wife SambhÅ«ti, was Vijaya, and from Vijaya, Dhá¹›ti was born. From Dhá¹›ti came Dhá¹›tavrata; from Dhá¹›tavrata, SatkarmÄ; and from SatkarmÄ, Adhiratha.

Purport