श्रीशुक उवाच
अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः ।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः ॥१॥

Å›rÄ«-Å›uka uvÄca
anoḥ sabhÄnaraÅ› caká¹£uḥ
pareṣṇuÅ› ca trayaḥ sutÄḥ
sabhÄnarÄt kÄlanaraḥ
sṛñjayas tat-sutas tataḥ

 Å›rÄ«-Å›ukaḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; anoḥ - of Anu, the fourth of the four sons of YayÄti; sabhÄnaraḥ - SabhÄnara; caká¹£uḥ - Caká¹£u; pareṣṇuḥ - Pareṣṇu; ca - also; trayaḥ - three; sutÄḥ - sons; sabhÄnarÄt - from SabhÄnara; kÄlanaraḥ - KÄlanara; sṛñjayaḥ - Sṛñjaya; tat-sutaḥ - son of KÄlanara; tataḥ - thereafter.


Text

Åšukadeva GosvÄmÄ« said: Anu, the fourth son of YayÄti, had three sons, named SabhÄnara, Caká¹£u and Pareṣṇu. O King, from SabhÄnara came a son named KÄlanara, and from KÄlanara came a son named Sṛñjaya.

Purport