बृहद्रथात् कुशाग्रोऽभूदृषभस्तस्य तत्सुतः ।
जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहुः ॥७॥

bá¹›hadrathÄt kuÅ›Ägro 'bhÅ«d
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito 'patyaá¹
puá¹£pavÄá¹s tat-suto jahuḥ

 bá¹›hadrathÄt - from Bá¹›hadratha; kuÅ›Ägraḥ - KuÅ›Ägra; abhÅ«t - a son was born; á¹›á¹£abhaḥ - Ṛṣabha; tasya - of him (KuÅ›Ägra); tat-sutaḥ - his (Ṛṣabha's) son; jajñe - was born; satyahitaḥ - Satyahita; apatyam - offspring; puá¹£pavÄn - Puá¹£pavÄn; tat-sutaḥ - his (Puá¹£pavÄn's) son; jahuḥ - Jahu.


Text

From Bá¹›hadratha, KuÅ›Ägra was born; from KuÅ›Ägra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puá¹£pavÄn, and the son of Puá¹£pavÄn was Jahu.

Purport