भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवाः ।
ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुतः ॥४६॥
सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।
ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति ॥४७॥
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः समस्ततः ।
द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥४८॥

bhavitÄ sahadevasya
mÄrjÄrir yac chrutaÅ›ravÄḥ
tato yutÄyus tasyÄpi
niramitro 'tha tat-sutaḥ
sunaká¹£atraḥ sunaká¹£atrÄd
bá¹›hatseno 'tha karmajit
tataḥ sutañjayÄd vipraḥ
śucis tasya bhaviṣyati
ká¹£emo 'tha suvratas tasmÄd
dharmasūtraḥ samas tataḥ
dyumatseno 'tha sumatiḥ
subalo janitÄ tataḥ

 bhavitÄ - will take birth; sahadevasya - the son of Sahadeva; mÄrjÄriḥ - MÄrjÄri; yat - his son; Å›rutaÅ›ravÄḥ - ÅšrutaÅ›ravÄ; tataḥ - from him; yutÄyuḥ - YutÄyu; tasya - his son; api - also; niramitraḥ - Niramitra; atha - thereafter; tat-sutaḥ - his son; sunaká¹£atraḥ - Sunaká¹£atra; sunaká¹£atrÄt - from Sunaká¹£atra; bá¹›hatsenaḥ - Bá¹›hatsena; atha - from him; karmajit - Karmajit; tataḥ - from him; sutañjayÄt - from Sutañjaya; vipraḥ - Vipra; Å›uciḥ - a son named Åšuci; tasya - from him; bhaviá¹£yati - will take birth; ká¹£emaḥ - a son named Ká¹£ema; atha - thereafter; suvrataḥ - a son named Suvrata; tasmÄt - from him; dharmasÅ«traḥ - DharmasÅ«tra; samaḥ - Sama; tataḥ - from him; dyumatsenaḥ - Dyumatsena; atha - thereafter; sumatiḥ - Sumati; subalaḥ - Subala; janitÄ - will take birth; tataḥ - thereafter.


Text

Sahadeva, the son of JarÄsandha, will have a son named MÄrjÄri. From MÄrjÄri will come ÅšrutaÅ›ravÄ; from ÅšrutaÅ›ravÄ, YutÄyu; and from YutÄyu, Niramitra. The son of Niramitra will be Sunaká¹£atra, from Sunaká¹£atra will come Bá¹›hatsena, and from Bá¹›hatsena, Karmajit. The son of Karmajit will be Sutañjaya, the son of Sutañjaya will be Vipra, and his son will be Åšuci. The son of Åšuci will be Ká¹£ema, the son of Ká¹£ema will be Suvrata, and the son of Suvrata will be DharmasÅ«tra. From DharmasÅ«tra will come Sama; from Sama, Dyumatsena; from Dyumatsena, Sumati; and from Sumati, Subala.

Purport