तिमेर्बृहद्रथस्तस्माच्छतानीकः सुदासजः ।
शतानीकाद् दुर्दमनस्तस्यापत्यं महीनरः ॥४३॥

timer bá¹›hadrathas tasmÄc
chatÄnÄ«kaḥ sudÄsajaḥ
Å›atÄnÄ«kÄd durdamanas
tasyÄpatyaá¹ mahÄ«naraḥ

 timeḥ - of Timi; bá¹›hadrathaḥ - Bá¹›hadratha; tasmÄt - from him (Bá¹›hadratha); Å›atÄnÄ«kaḥ - ÅšatÄnÄ«ka; sudÄsa-jaḥ - the son of SudÄsa; Å›atÄnÄ«kÄt - from ÅšatÄnÄ«ka; durdamanaḥ - a son named Durdamana; tasya apatyam - his son; mahÄ«naraḥ - MahÄ«nara.


Text

From Timi will come Bá¹›hadratha; from Bá¹›hadratha, SudÄsa; and from SudÄsa, ÅšatÄnÄ«ka. From ÅšatÄnÄ«ka will come Durdamana, and from him will come a son named MahÄ«nara.

Purport