परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥४२॥

pariplavaḥ sutas tasmÄn
medhÄvÄ« sunayÄtmajaḥ
nṛpañjayas tato dūrvas
timis tasmÄj janiá¹£yati

 pariplavaḥ - Pariplava; sutaḥ - the son; tasmÄt - from him (Pariplava); medhÄvÄ« - MedhÄvÄ«; sunaya-Ätmajaḥ - the son of Sunaya; ná¹›pañjayaḥ - Ná¹›pañjaya; tataḥ - from him; dÅ«rvaḥ - DÅ«rva; timiḥ - Timi; tasmÄt - from him; janiá¹£yati - will take birth.


Text

The son of SukhÄ«nala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named MedhÄvÄ«; from MedhÄvÄ«, Ná¹›pañjaya; from Ná¹›pañjaya, DÅ«rva; and from DÅ«rva, Timi.

Purport