योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ।
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः ॥४॥
परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः ।
सुहोत्रोऽभूत् सुधनुषश्च्यवनोऽथ ततः कृती ॥५॥

yo 'jamÄ«á¸ha-suto hy anya
á¹›ká¹£aḥ saá¹varaṇas tataḥ
tapatyÄá¹ sÅ«rya-kanyÄyÄá¹
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niá¹£adhaÅ› ca kuroḥ sutÄḥ
suhotro 'bhūt sudhanuṣaś
cyavano 'tha tataḥ kṛtī

 yaḥ - who; ajamÄ«á¸ha-sutaḥ - was a son born from AjamÄ«á¸ha; hi - indeed; anyaḥ - another; á¹›ká¹£aḥ - Ṛká¹£a; saá¹varaṇaḥ - Saá¹varaṇa; tataḥ - from him (Ṛká¹£a); tapatyÄm - TapatÄ«; sÅ«rya-kanyÄyÄm - in the womb of the daughter of the sun-god; kuruká¹£etra-patiḥ - the King of Kuruká¹£etra; kuruḥ - Kuru was born; parÄ«ká¹£iḥ sudhanuḥ jahnuḥ niá¹£adhaḥ ca - ParÄ«ká¹£i, Sudhanu, Jahnu and Niá¹£adha; kuroḥ - of Kuru; sutÄḥ - the sons; suhotraḥ - Suhotra; abhÅ«t - was born; sudhanuá¹£aḥ - from Sudhanu; cyavanaḥ - Cyavana; atha - from Suhotra; tataḥ - from him (Cyavana); ká¹›tÄ« - a son named Ká¹›tÄ«.


Text

Another son of AjamÄ«á¸ha was known as Ṛká¹£a. From Ṛká¹£a came a son named Saá¹varaṇa, and from Saá¹varaṇa through the womb of his wife, TapatÄ«, the daughter of the sun-god, came Kuru, the King of Kuruká¹£etra. Kuru had four sons — ParÄ«ká¹£i, Sudhanu, Jahnu and Niá¹£adha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Ká¹›tÄ« was born.

Purport