सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः ।
असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥३९॥

sahasrÄnÄ«kas tat-putras
tataÅ› caivÄÅ›vamedhajaḥ
asÄ«makṛṣṇas tasyÄpi
nemicakras tu tat-sutaḥ

 sahasrÄnÄ«kaḥ - SahasrÄnÄ«ka; tat-putraḥ - the son of ÅšatÄnÄ«ka; tataḥ - from him (SahasrÄnÄ«ka); ca - also; eva - indeed; aÅ›vamedhajaḥ - AÅ›vamedhaja; asÄ«makṛṣṇaḥ - AsÄ«makṛṣṇa; tasya - from him (AÅ›vamedhaja); api - also; nemicakraḥ - Nemicakra; tu - indeed; tat-sutaḥ - his son.


Text

The son of ÅšatÄnÄ«ka will be SahasrÄnÄ«ka, and from him will come the son named AÅ›vamedhaja. From AÅ›vamedhaja will come AsÄ«makṛṣṇa, and his son will be Nemicakra.

Purport