तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः ।
स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वितः ॥२॥

tasya putra-Å›ataá¹ teá¹£Äá¹
yavÄ«yÄn pṛṣataḥ sutaḥ
sa tasmÄd drupado jajñe
sarva-sampat-samanvitaḥ

 tasya - of him (Somaka); putra-Å›atam - one hundred sons; teá¹£Äm - of all of them; yavÄ«yÄn - the youngest; pṛṣataḥ - Pṛṣata; sutaḥ - the son; saḥ - he; tasmÄt - from him (Pṛṣata); drupadaḥ - Drupada; jajñe - was born; sarva-sampat - with all opulences; samanvitaḥ - decorated.


Text

Somaka had one hundred sons, of whom the youngest was Pṛṣata. From Pṛṣata was born King Drupada, who was opulent in all supremacy.

Purport