ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥११॥

tataÅ› cÄkrodhanas tasmÄd
devÄtithir amuá¹£ya ca
ṛkṣas tasya dilīpo 'bhūt
pratÄ«pas tasya cÄtmajaḥ

 tataḥ - from him (AyutÄyu); ca - and; akrodhanaḥ - a son named Akrodhana; tasmÄt - from him (Akrodhana); devÄtithiḥ - a son named DevÄtithi; amuá¹£ya - of him (DevÄtithi); ca - also; á¹›ká¹£aḥ - Ṛká¹£a; tasya - of him (Ṛká¹£a); dilÄ«paḥ - a son named DilÄ«pa; abhÅ«t - was born; pratÄ«paḥ - PratÄ«pa; tasya - of him (DilÄ«pa); ca - and; Ätma-jaḥ - the son.


Text

From AyutÄyu came a son named Akrodhana, and his son was DevÄtithi. The son of DevÄtithi was Ṛká¹£a, the son of Ṛká¹£a was DilÄ«pa, and the son of DilÄ«pa was PratÄ«pa.

Purport