ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।
जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥१०॥

tato vidÅ«rathas tasmÄt
sÄrvabhaumas tato 'bhavat
jayasenas tat-tanayo
rÄdhiko 'to 'yutÄyv abhÅ«t

 tataḥ - from him (Suratha); vidÅ«rathaḥ - a son named VidÅ«ratha; tasmÄt - from him (VidÅ«ratha); sÄrvabhaumaḥ - a son named SÄrvabhauma; tataḥ - from him (SÄrvabhauma); abhavat - was born; jayasenaḥ - Jayasena; tat-tanayaḥ - the son of Jayasena; rÄdhikaḥ - RÄdhika; ataḥ - and from him (RÄdhika); ayutÄyuḥ - AyutÄyu; abhÅ«t - was born.


Text

From Suratha came a son named VidÅ«ratha, from whom SÄrvabhauma was born. From SÄrvabhauma came Jayasena; from Jayasena, RÄdhika; and from RÄdhika, AyutÄyu.

Purport