शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् ।
भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादयः ॥३१॥
यवीनरो बृहद्विश्वः काम्पिल्लः संजयः सुताः ।
भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥३२॥
विषयाणामलमिमे इति पञ्चालसंज्ञिताः ।
मुद्गलाद् ब्रह्म निर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥३३॥

Å›Änteḥ suÅ›Äntis tat-putraḥ
purujo 'rkas tato 'bhavat
bharmyÄÅ›vas tanayas tasya
pañcÄsan mudgalÄdayaḥ
yavīnaro bṛhadviśvaḥ
kÄmpillaḥ sañjayaḥ sutÄḥ
bharmyÄÅ›vaḥ prÄha putrÄ me
pañcÄnÄá¹ raká¹£aṇÄya hi
viá¹£ayÄṇÄm alam ime
iti pañcÄla-saá¹jñitÄḥ
mudgalÄd brahma-nirvá¹›ttaá¹
gotraá¹ maudgalya-saá¹jñitam

 Å›Änteḥ - of ÅšÄnti; suÅ›Äntiḥ - SuÅ›Änti; tat-putraḥ - his son; purujaḥ - Puruja; arkaḥ - Arka; tataḥ - from him; abhavat - generated; bharmyÄÅ›vaḥ - BharmyÄÅ›va; tanayaḥ - son; tasya - of him; pañca - five sons; Äsan - were; mudgala-Ädayaḥ - headed by Mudgala; yavÄ«naraḥ - YavÄ«nara; bá¹›hadviÅ›vaḥ - Bá¹›hadviÅ›va; kÄmpillaḥ - KÄmpilla; sañjayaḥ - Sañjaya; sutÄḥ - sons; bharmyÄÅ›vaḥ - BharmyÄÅ›va; prÄha - said; putrÄḥ - sons; me - my; pañcÄnÄm - of five; raká¹£aṇÄya - for protection; hi - indeed; viá¹£ayÄṇÄm - of different states; alam - competent; ime - all of them; iti - thus; pañcÄla - PañcÄla; saá¹jñitÄḥ - designated; mudgalÄt - from Mudgala; brahma-nirvá¹›ttam - consisting of brÄhmaṇas; gotram - a dynasty; maudgalya - Maudgalya; saá¹jñitam - so designated.


Text

The son of ÅšÄnti was SuÅ›Änti, the son of SuÅ›Änti was Puruja, and the son of Puruja was Arka. From Arka came BharmyÄÅ›va, and from BharmyÄÅ›va came five sons — Mudgala, YavÄ«nara, Bá¹›hadviÅ›va, KÄmpilla and Sañjaya. BharmyÄÅ›va prayed to his sons, “O my sons, please take charge of my five states, for you are quite competent to do so.†Thus his five sons were known as the PañcÄlas. From Mudgala came a dynasty of brÄhmaṇas known as Maudgalya.

Purport