सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः ।
कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥२८॥
संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः ।
तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥२९॥

supÄrÅ›vÄt sumatis tasya
putraḥ sannatimÄá¹s tataḥ
ká¹›tÄ« hiraṇyanÄbhÄd yo
yogaá¹ prÄpya jagau sma á¹£aá¹­
saá¹hitÄḥ prÄcyasÄmnÄá¹ vai
nÄ«po hy udgrÄyudhas tataḥ
tasya kṣemyaḥ suvīro 'tha
suvīrasya ripuñjayaḥ

 supÄrÅ›vÄt - from SupÄrÅ›va; sumatiḥ - a son named Sumati; tasya putraḥ - his son (Sumati's son); sannatimÄn - SannatimÄn; tataḥ - from him; ká¹›tÄ« - a son named Ká¹›tÄ«; hiraṇyanÄbhÄt - from Lord BrahmÄ; yaḥ - he who; yogam - mystic power; prÄpya - getting; jagau - taught; sma - in the past; á¹£aá¹­ - six; saá¹hitÄḥ - descriptions; prÄcyasÄmnÄm - of the PrÄcyasÄma verses of the SÄma Veda; vai - indeed; nÄ«paḥ - NÄ«pa; hi - indeed; udgrÄyudhaḥ - UdgrÄyudha; tataḥ - from him; tasya - his; ká¹£emyaḥ - Ká¹£emya; suvÄ«raḥ - SuvÄ«ra; atha - thereafter; suvÄ«rasya - of SuvÄ«ra; ripuñjayaḥ - a son named Ripuñjaya.


Text

From SupÄrÅ›va came a son named Sumati, from Sumati came SannatimÄn, and from SannatimÄn came Ká¹›tÄ«, who achieved mystic power from BrahmÄ and taught six saá¹hitÄs of the PrÄcyasÄma verses of the SÄma Veda. The son of Ká¹›tÄ« was NÄ«pa; the son of NÄ«pa, UdgrÄyudha; the son of UdgrÄyudha, Ká¹£emya; the son of Ká¹£emya, SuvÄ«ra; and the son of SuvÄ«ra, Ripuñjaya.

Purport