यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः ।
नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥२७॥

yavÄ«naro dvimÄ«á¸hasya
ká¹›timÄá¹s tat-sutaḥ smá¹›taḥ
nÄmnÄ satyadhá¹›tis tasya
dá¹›á¸hanemiḥ supÄrÅ›vaká¹›t

 yavÄ«naraḥ - YavÄ«nara; dvimÄ«á¸hasya - the son of DvimÄ«á¸ha; ká¹›timÄn - Ká¹›timÄn; tat-sutaḥ - the son of YavÄ«nara; smá¹›taḥ - is well known; nÄmnÄ - by name; satyadhá¹›tiḥ - Satyadhá¹›ti; tasya - of him (Satyadhá¹›ti); dá¹›á¸hanemiḥ - Dá¹›á¸hanemi; supÄrÅ›va-ká¹›t - the father of SupÄrÅ›va.


Text

The son of DvimÄ«á¸ha was YavÄ«nara, whose son was Ká¹›timÄn. The son of Ká¹›timÄn was well known as Satyadhá¹›ti. From Satyadhá¹›ti came a son named Dá¹›á¸hanemi, who became the father of SupÄrÅ›va.

Purport