तत्सुतो विशदस्तस्य स्येनजित् समजायत ।
रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥२३॥

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

 tat-sutaḥ - the son of Jayadratha; viśadaḥ - Viśada; tasya - the son of Viśada; syenajit - Syenajit; samajāyata - was born; rucirāśvaḥ - Rucirāśva; dṛḍhahanuḥ - Dṛḍhahanu; kāśyaḥ - Kāśya; vatsaḥ - Vatsa; ca - also; tat-sutāḥ - sons of Syenajit.


Text

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.

Purport