अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनुः ।
बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथः ॥२२॥

ajamÄ«á¸hÄd bá¹›hadiá¹£us
tasya putro bṛhaddhanuḥ
bá¹›hatkÄyas tatas tasya
putra ÄsÄ«j jayadrathaḥ

 ajamÄ«á¸hÄt - from AjamÄ«á¸ha; bá¹›hadiá¹£uḥ - a son named Bá¹›hadiá¹£u; tasya - his; putraḥ - son; bá¹›haddhanuḥ - Bá¹›haddhanu; bá¹›hatkÄyaḥ - Bá¹›hatkÄya; tataḥ - thereafter; tasya - his; putraḥ - son; ÄsÄ«t - was; jayadrathaḥ - Jayadratha.


Text

From AjamÄ«á¸ha came a son named Bá¹›hadiá¹£u, from Bá¹›hadiá¹£u came a son named Bá¹›haddhanu, from Bá¹›haddhanu a son named Bá¹›hatkÄya, and from Bá¹›hatkÄya a son named Jayadratha.

Purport