तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः ।
पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः ॥७॥

tasya medhÄtithis tasmÄt
praskannÄdyÄ dvijÄtayaḥ
putro 'bhūt sumate rebhir
duṣmantas tat-suto mataḥ

 tasya - of him (Kaṇva); medhÄtithiḥ - a son named MedhÄtithi; tasmÄt - from him (MedhÄtithi); praskanna-ÄdyÄḥ - sons headed by Praskanna; dvijÄtayaḥ - all brÄhmaṇas; putraḥ - a son; abhÅ«t - there was; sumateḥ - from Sumati; rebhiḥ - Rebhi; duá¹£mantaḥ - MahÄrÄja Duá¹£manta; tat-sutaḥ - the son of Rebhi; mataḥ - is well-known.


Text

The son of Kaṇva was MedhÄtithi, whose sons, all brÄhmaṇas, were headed by Praskanna. The son of RantinÄva named Sumati had a son named Rebhi. MahÄrÄja Duá¹£manta is well known as the son of Rebhi.

Purport