ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।
जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥४॥
दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥५॥

ṛteyus tasya kakṣeyuḥ
sthaṇá¸ileyuḥ ká¹›teyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daÅ›aite 'psarasaḥ putrÄ
vaneyuÅ› cÄvamaḥ smá¹›taḥ
ghá¹›tÄcyÄm indriyÄṇīva
mukhyasya jagad-Ätmanaḥ

 á¹›teyuḥ - Ṛteyu; tasya - of him (RaudrÄÅ›va); kaká¹£eyuḥ - Kaká¹£eyu; sthaṇá¸ileyuḥ - Sthaṇá¸ileyu; ká¹›teyukaḥ - Ká¹›teyuka; jaleyuḥ - Jaleyu; sannateyuḥ - Sannateyu; ca - also; dharma - Dharmeyu; satya - Satyeyu; vrateyavaḥ - and Vrateyu; daÅ›a - ten; ete - all of them; apsarasaḥ - born of an ApsarÄ; putrÄḥ - sons; vaneyuḥ - the son named Vaneyu; ca - and; avamaḥ - the youngest; smá¹›taḥ - known; ghá¹›tÄcyÄm - Ghá¹›tÄcÄ«; indriyÄṇi iva - exactly like the ten senses; mukhyasya - of the living force; jagat-Ätmanaḥ - the living force of the entire universe.


Text

RaudrÄÅ›va had ten sons, named Ṛteyu, Kaká¹£eyu, Sthaṇá¸ileyu, Ká¹›teyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu and Vaneyu. Of these ten sons, Vaneyu was the youngest. As the ten senses, which are products of the universal life, act under the control of life, these ten sons of RaudrÄÅ›va acted under RaudrÄÅ›va’s full control. All of them were born of the ApsarÄ named Ghá¹›tÄcÄ«.

Purport