तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्ततः ।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥३॥

tasya sudyur abhūt putras
tasmÄd bahugavas tataḥ
saá¹yÄtis tasyÄhaá¹yÄtÄ«
raudrÄÅ›vas tat-sutaḥ smá¹›taḥ

 tasya - of him (CÄrupada); sudyuḥ - by the name Sudyu; abhÅ«t - appeared; putraḥ - a son; tasmÄt - from him (Sudyu); bahugavaḥ - a son named Bahugava; tataḥ - from him; saá¹yÄtiḥ - a son named Saá¹yÄti; tasya - and from him; ahaá¹yÄtiḥ - a son named Ahaá¹yÄti; raudrÄÅ›vaḥ - RaudrÄÅ›va; tat-sutaḥ - his son; smá¹›taḥ - well known.


Text

The son of CÄrupada was Sudyu, and the son of Sudyu was Bahugava. Bahugava’s son was Saá¹yÄti. From Saá¹yÄti came a son named Ahaá¹yÄti, from whom RaudrÄÅ›va was born.

Purport