जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः ।
प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥२॥

janamejayo hy abhūt pūroḥ
pracinvÄá¹s tat-sutas tataḥ
pravīro 'tha manusyur vai
tasmÄc cÄrupado 'bhavat

 janamejayaḥ - King Janamejaya; hi - indeed; abhÅ«t - appeared; pÅ«roḥ - from PÅ«ru; pracinvÄn - PracinvÄn; tat - his (Janamejaya's); sutaḥ - son; tataḥ - from him (PracinvÄn); pravÄ«raḥ - PravÄ«ra; atha - thereafter; manusyuḥ - PravÄ«ra's son Manusyu; vai - indeed; tasmÄt - from him (Manusyu); cÄrupadaḥ - King CÄrupada; abhavat - appeared.


Text

King Janamejaya was born of this dynasty of PÅ«ru. Janamejaya’s son was PracinvÄn, and his son was PravÄ«ra. Thereafter, PravÄ«ra’s son was Manusyu, and from Manusyu came the son named CÄrupada.

Purport