विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः ।
विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥३३॥

viśālaḥ śūnyabandhuś ca
dhūmraketuś ca tat-sutāḥ
viśālo vamśa-kṛd rājā
vaiśālīṁ nirmame purīm

 viśālaḥ - named Viśāla; śūnyabandhuḥ - named Śūnyabandhu; ca - also; dhūmraketuḥ - named Dhūmraketu; ca - also; tat-sutāḥ - the sons of Tṛṇabindu; viśālaḥ - among the three, King Viśāla; vamśa-kṛt - made a dynasty; rājā - the king; vaiśālīm - by the name Vaiśālī; nirmame - constructed; purīm - a palace.


Text

Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.

Purport