मरुत्तस्य दमः पुत्रस्तस्यासीद् राज्यवर्धनः ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥२९॥

maruttasya damaḥ putras
tasyÄsÄ«d rÄjyavardhanaḥ
sudhṛtis tat-suto jajñe
saudhṛteyo naraḥ sutaḥ

 maruttasya - of Marutta; damaḥ - (was named) Dama; putraḥ - the son; tasya - of him (Dama); ÄsÄ«t - there was; rÄjya-vardhanaḥ - named RÄjyavardhana, or one who can expand the kingdom; sudhá¹›tiḥ - was named Sudhá¹›ti; tat-sutaḥ - the son of him (RÄjyavardhana); jajñe - was born; saudhá¹›teyaḥ - from Sudhá¹›ti; naraḥ - named Nara; sutaḥ - the son.


Text

Marutta’s son was Dama, Dama’s son was RÄjyavardhana, RÄjyavardhana’s son was Sudhá¹›ti, and his son was Nara.

Purport