तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिरःसुतः ॥२६॥

tasyÄvÄ«ká¹£it suto yasya
maruttaś cakravarty abhūt
saá¹varto 'yÄjayad yaá¹ vai
mahÄ-yogy aá¹…giraḥ-sutaḥ

 tasya - of him (Karandhama); avÄ«ká¹£it - named AvÄ«ká¹£it; sutaḥ - the son; yasya - of whom (AvÄ«ká¹£it); maruttaḥ - (the son) named Marutta; cakravartÄ« - the emperor; abhÅ«t - became; saá¹vartaḥ - Saá¹varta; ayÄjayat - engaged in performing sacrifice; yam - unto whom (Marutta); vai - indeed; mahÄ-yogÄ« - the great mystic; aá¹…giraḥ-sutaḥ - the son of Aá¹…girÄ.


Text

From Karandhama came a son named AvÄ«ká¹£it, and from AvÄ«ká¹£it a son named Marutta, who was the emperor. The great mystic Saá¹varta, the son of Aá¹…girÄ, engaged Marutta in performing a sacrifice [yajña].

Purport