ततोऽग्निवेश्यो भगवानग्निः स्वयमभूत् सुतः ।
कानीन इति विख्यातो जातूकर्ण्यो महानृषिः ॥२१॥

tato 'gniveÅ›yo bhagavÄn
agniḥ svayam abhūt sutaḥ
kÄnÄ«na iti vikhyÄto
jÄtÅ«karṇyo mahÄn ṛṣiḥ

 tataḥ - from Devadatta; agniveÅ›yaḥ - a son named AgniveÅ›ya; bhagavÄn - the most powerful; agniḥ - the fire-god; svayam - personally; abhÅ«t - became; sutaḥ - the son; kÄnÄ«naḥ - KÄnÄ«na; iti - thus; vikhyÄtaḥ - was celebrated; jÄtÅ«karṇyaḥ - JÄtÅ«karṇya; mahÄn ṛṣiḥ - the great saintly person.


Text

From Devadatta came a son known as AgniveÅ›ya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as KÄnÄ«na and JÄtÅ«karṇya.

Purport

AgniveÅ›ya was also known as KÄnÄ«na and JÄtÅ«karṇya.