वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥२०॥

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat

 vītihotraḥ - Vītihotra; tu - but; indrasenāt - from Indrasena; tasya - of Vītihotra; satyaśravāḥ - known by the name Satyaśravā; abhūt - there was; uruśravāḥ - Uruśravā; sutaḥ - was the son; tasya - of him (Satyaśravā); devadattaḥ - Devadatta; tataḥ - from Uruśravā; abhavat - there was.


Text

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.

Purport