चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥१९॥

citraseno nariá¹£yantÄd
á¹›ká¹£as tasya suto 'bhavat
tasya mÄ«á¸hvÄá¹s tataḥ pÅ«rṇa
indrasenas tu tat-sutaḥ

 citrasenaḥ - one named Citrasena; nariá¹£yantÄt - from Nariá¹£yanta, another son of Manu; á¹›ká¹£aḥ - Ṛká¹£a; tasya - of Citrasena; sutaḥ - the son; abhavat - became; tasya - of him (Ṛká¹£a); mÄ«á¸hvÄn - MÄ«á¸hvÄn; tataḥ - from him (MÄ«á¸hvÄn); pÅ«rṇaḥ - PÅ«rṇa; indrasenaḥ - Indrasena; tu - but; tat-sutaḥ - the son of him (PÅ«rṇa).


Text

From Nariá¹£yanta came a son named Citrasena and from him a son named Ṛká¹£a. From Ṛká¹£a came MÄ«á¸hvÄn, from MÄ«á¸hvÄn came PÅ«rṇa, and from PÅ«rṇa came Indrasena.

Purport